Original

तथैव पाण्डवा राजन्परिवार्य धनंजयम् ।रणाय महते युक्ता दंशिता भरतर्षभ ॥ ३६ ॥

Segmented

तथा एव पाण्डवा राजन् परिवार्य धनंजयम् रणाय महते युक्ता दंशिता भरत-ऋषभ

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
परिवार्य परिवारय् pos=vi
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
रणाय रण pos=n,g=m,c=4,n=s
महते महत् pos=a,g=m,c=4,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
दंशिता दंशय् pos=va,g=m,c=1,n=p,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s