Original

ततः सरथनागाश्वाः पुत्रास्तव विशां पते ।परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः ॥ ३५ ॥

Segmented

ततः स रथ-नाग-अश्वाः पुत्राः ते विशाम् पते परिवव्रू रणे भीष्मम् जुगुपुः च समन्ततः

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्वाः अश्व pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
परिवव्रू परिवृ pos=v,p=3,n=p,l=lit
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
जुगुपुः गुप् pos=v,p=3,n=p,l=lit
pos=i
समन्ततः समन्ततः pos=i