Original

तथैव समरे राजन्पिता देवव्रतस्तव ।आससाद रणे पार्थं स्वर्भानुरिव भास्करम् ॥ ३४ ॥

Segmented

तथा एव समरे राजन् पिता देवव्रतः ते आससाद रणे पार्थम् स्वर्भानुः इव भास्करम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पिता पितृ pos=n,g=m,c=1,n=s
देवव्रतः देवव्रत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
स्वर्भानुः स्वर्भानु pos=n,g=m,c=1,n=s
इव इव pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s