Original

ततो धनंजयो राजन्विनिघ्नंस्तव सैनिकान् ।आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः ॥ ३३ ॥

Segmented

ततो धनंजयो राजन् विनिघ्नन् ते सैनिकान् आससाद रणे भीष्मम् पुत्र-प्रेप्सुः अमर्षणः

Analysis

Word Lemma Parse
ततो ततस् pos=i
धनंजयो धनंजय pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सैनिकान् सैनिक pos=n,g=m,c=2,n=p
आससाद आसद् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s