Original

उभयोः सदृशं कर्म स पितुर्मातुलस्य च ।रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः ॥ ३२ ॥

Segmented

उभयोः सदृशम् कर्म स पितुः मातुलस्य च रणे बहुविधम् चक्रे सर्व-शस्त्र-भृताम् वरः

Analysis

Word Lemma Parse
उभयोः उभय pos=a,g=m,c=6,n=d
सदृशम् सदृश pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
मातुलस्य मातुल pos=n,g=m,c=6,n=s
pos=i
रणे रण pos=n,g=m,c=7,n=s
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s