Original

कोष्ठकीकृत्य तं वीरं धार्तराष्ट्रा महारथाः ।एकं सुबहवो युद्धे ततक्षुः सायकैर्दृढम् ॥ ३० ॥

Segmented

कोष्ठकीकृत्य तम् वीरम् धार्तराष्ट्रा महा-रथाः एकम् सु बहवः युद्धे ततक्षुः सायकैः दृढम्

Analysis

Word Lemma Parse
कोष्ठकीकृत्य कोष्ठकीकृ pos=vi
तम् तद् pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
एकम् एक pos=n,g=m,c=2,n=s
सु सु pos=i
बहवः बहु pos=a,g=m,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
ततक्षुः तक्ष् pos=v,p=3,n=p,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p
दृढम् दृढम् pos=i