Original

धनंजयश्च किं चक्रे मम सैन्येषु संजय ।भीमो वा बलिनां श्रेष्ठो राक्षसो वा घटोत्कचः ॥ ३ ॥

Segmented

धनञ्जयः च किम् चक्रे मम सैन्येषु संजय भीमो वा बलिनाम् श्रेष्ठो राक्षसो वा घटोत्कचः

Analysis

Word Lemma Parse
धनञ्जयः धनंजय pos=n,g=m,c=1,n=s
pos=i
किम् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
मम मद् pos=n,g=,c=6,n=s
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
संजय संजय pos=n,g=m,c=8,n=s
भीमो भीम pos=n,g=m,c=1,n=s
वा वा pos=i
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
वा वा pos=i
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s