Original

ततः शांतनवो भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम् ।महता रथवंशेन सौभद्रं पर्यवारयत् ॥ २९ ॥

Segmented

ततः शांतनवो भीष्मः सैन्यम् दृष्ट्वा अभिविद्रुतम् महता रथ-वंशेन सौभद्रम् पर्यवारयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
अभिविद्रुतम् अभिविद्रु pos=va,g=m,c=2,n=s,f=part
महता महत् pos=a,g=m,c=3,n=s
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
पर्यवारयत् परिवारय् pos=v,p=3,n=s,l=lan