Original

तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे ।आर्जुनिः समरे सैन्यं तावकं संममर्द ह ।मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव ॥ २८ ॥

Segmented

तस्मिन् विनिर्जिते तूर्णम् कूट-योधिनि राक्षसे आर्जुनिः समरे सैन्यम् तावकम् संममर्द ह मद-अन्धः वन्य-नाग-इन्द्रः स पद्माम् पद्मिनीम् इव

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
विनिर्जिते विनिर्जि pos=va,g=m,c=7,n=s,f=part
तूर्णम् तूर्णम् pos=i
कूट कूट pos=n,comp=y
योधिनि योधिन् pos=a,g=m,c=7,n=s
राक्षसे राक्षस pos=n,g=m,c=7,n=s
आर्जुनिः आर्जुनि pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तावकम् तावक pos=a,g=n,c=2,n=s
संममर्द सम्मृद् pos=v,p=3,n=s,l=lit
pos=i
मद मद pos=n,comp=y
अन्धः अन्ध pos=a,g=m,c=1,n=s
वन्य वन्य pos=a,comp=y
नाग नाग pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
pos=i
पद्माम् पद्म pos=n,g=f,c=2,n=s
पद्मिनीम् पद्मिनी pos=n,g=f,c=2,n=s
इव इव pos=i