Original

हतमायं ततो रक्षो वध्यमानं च सायकैः ।रथं तत्रैव संत्यज्य प्राद्रवन्महतो भयात् ॥ २७ ॥

Segmented

हत-मायम् ततो रक्षो वध्यमानम् च सायकैः रथम् तत्र एव संत्यज्य प्राद्रवत् महतः भयात्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
मायम् माया pos=n,g=n,c=1,n=s
ततो तन् pos=va,g=m,c=1,n=s,f=part
रक्षो रक्षस् pos=n,g=n,c=1,n=s
वध्यमानम् वध् pos=va,g=n,c=1,n=s,f=part
pos=i
सायकैः सायक pos=n,g=m,c=3,n=p
रथम् रथ pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
एव एव pos=i
संत्यज्य संत्यज् pos=vi
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
महतः महत् pos=a,g=n,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s