Original

बह्वीस्तथान्या मायाश्च प्रयुक्तास्तेन रक्षसा ।सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः ॥ २६ ॥

Segmented

बह्वीः तथा अन्याः मायाः च प्रयुक्ताः तेन रक्षसा सर्व-अस्त्र-विद् अमेय-आत्मा वारयामास फाल्गुनिः

Analysis

Word Lemma Parse
बह्वीः बहु pos=a,g=f,c=2,n=p
तथा तथा pos=i
अन्याः अन्य pos=n,g=f,c=2,n=p
मायाः माया pos=n,g=f,c=2,n=p
pos=i
प्रयुक्ताः प्रयुज् pos=va,g=f,c=2,n=p,f=part
तेन तद् pos=n,g=n,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
फाल्गुनिः फाल्गुनि pos=n,g=m,c=1,n=s