Original

संक्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः ।छादयामास समरे शरैः संनतपर्वभिः ॥ २५ ॥

Segmented

संक्रुद्धः च महा-वीर्यः राक्षस-इन्द्रम् नर-उत्तमः छादयामास समरे शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
pos=i
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=m,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p