Original

ततः प्रकाशमभवज्जगत्सर्वं महीपते ।तां चापि जघ्निवान्मायां राक्षसस्य दुरात्मनः ॥ २४ ॥

Segmented

ततः प्रकाशम् अभवत् जगत् सर्वम् महीपते ताम् च अपि जघ्निवान् मायाम् राक्षसस्य दुरात्मनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रकाशम् प्रकाश pos=a,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
जगत् जगन्त् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
महीपते महीपति pos=n,g=m,c=8,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
जघ्निवान् हन् pos=va,g=m,c=1,n=s,f=part
मायाम् माया pos=n,g=f,c=2,n=s
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s