Original

अभिमन्युश्च तद्दृष्ट्वा घोररूपं महत्तमः ।प्रादुश्चक्रेऽस्त्रमत्युग्रं भास्करं कुरुनन्दनः ॥ २३ ॥

Segmented

अभिमन्युः च तद् दृष्ट्वा घोर-रूपम् महत् तमः प्रादुश्चक्रे ऽस्त्रम् अति उग्रम् भास्करम् कुरु-नन्दनः

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
तमः तमस् pos=n,g=n,c=2,n=s
प्रादुश्चक्रे प्रादुष्कृ pos=v,p=3,n=s,l=lit
ऽस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अति अति pos=i
उग्रम् उग्र pos=a,g=n,c=2,n=s
भास्करम् भास्कर pos=a,g=n,c=2,n=s
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s