Original

ततस्ते तमसा सर्वे हृता ह्यासन्महीतले ।नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे ॥ २२ ॥

Segmented

ततस् ते तमसा सर्वे हृता हि आसन् मही-तले न अभिमन्युम् अपश्यन्त न एव स्वान् न परान् रणे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
तमसा तमस् pos=n,g=n,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
हृता हृ pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
मही मही pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
pos=i
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
अपश्यन्त पश् pos=v,p=3,n=p,l=lan
pos=i
एव एव pos=i
स्वान् स्व pos=a,g=m,c=2,n=p
pos=i
परान् पर pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s