Original

विमुखं च ततो रक्षो वध्यमानं रणेऽरिणा ।प्रादुश्चक्रे महामायां तामसीं परतापनः ॥ २१ ॥

Segmented

विमुखम् च ततो रक्षो वध्यमानम् रणे ऽरिणा प्रादुश्चक्रे महा-मायाम् तामसीम् पर-तापनः

Analysis

Word Lemma Parse
विमुखम् विमुख pos=a,g=n,c=1,n=s
pos=i
ततो ततस् pos=i
रक्षो रक्षस् pos=n,g=n,c=1,n=s
वध्यमानम् वध् pos=va,g=n,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
ऽरिणा अरि pos=n,g=m,c=3,n=s
प्रादुश्चक्रे प्रादुष्कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मायाम् माया pos=n,g=f,c=2,n=s
तामसीम् तामस pos=a,g=f,c=2,n=s
पर पर pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s