Original

तथैवार्जुनिनिर्मुक्ताः शराः काञ्चनभूषणाः ।अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् ॥ १९ ॥

Segmented

तथा एव आर्जुनि-निर्मुक्ताः शराः काञ्चन-भूषणाः अलम्बुसम् विनिर्भिद्य प्राविशन्त धरा-तलम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
आर्जुनि आर्जुनि pos=n,comp=y
निर्मुक्ताः निर्मुच् pos=va,g=m,c=1,n=p,f=part
शराः शर pos=n,g=m,c=1,n=p
काञ्चन काञ्चन pos=n,comp=y
भूषणाः भूषण pos=n,g=m,c=1,n=p
अलम्बुसम् अलम्बुष pos=n,g=m,c=2,n=s
विनिर्भिद्य विनिर्भिद् pos=vi
प्राविशन्त प्रविश् pos=v,p=3,n=p,l=lan
धरा धरा pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s