Original

तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः ।अभिमन्युं विनिर्भिद्य प्राविशन्धरणीतलम् ॥ १८ ॥

Segmented

तेन ते विशिखा मुक्ता यम-दण्ड-उपमाः शिताः अभिमन्युम् विनिर्भिद्य प्राविशन् धरणी-तलम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
विशिखा विशिख pos=n,g=m,c=1,n=p
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
शिताः शा pos=va,g=m,c=1,n=p,f=part
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
विनिर्भिद्य विनिर्भिद् pos=vi
प्राविशन् प्रविश् pos=v,p=3,n=p,l=lan
धरणी धरणी pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s