Original

स धारयञ्शरान्हेमपुङ्खानपि महाबलः ।विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः ॥ १६ ॥

Segmented

स धारयञ् शरान् हेम-पुङ्खान् अपि महा-बलः विबभौ राक्षस-श्रेष्ठः स ज्वालः इव पर्वतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
धारयञ् धारय् pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p
हेम हेमन् pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
अपि अपि pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
विबभौ विभा pos=v,p=3,n=s,l=lit
राक्षस राक्षस pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
pos=i
ज्वालः ज्वाला pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s