Original

ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मणि ।स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः ।पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः ॥ १५ ॥

Segmented

ते तस्य विविशुः तूर्णम् कायम् निर्भिद्य मर्मणि स तैः विभिद्-सर्व-अङ्गः शुशुभे राक्षस-उत्तमः पुष्पितैः किंशुकै राजन् संस्तीर्ण इव पर्वतः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
तूर्णम् तूर्णम् pos=i
कायम् काय pos=n,g=m,c=2,n=s
निर्भिद्य निर्भिद् pos=vi
मर्मणि मर्मन् pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
विभिद् विभिद् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
राक्षस राक्षस pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
पुष्पितैः पुष्पित pos=a,g=m,c=3,n=p
किंशुकै किंशुक pos=n,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
संस्तीर्ण संस्तृ pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s