Original

अभिमन्युस्ततः क्रुद्धो नवतिं नतपर्वणाम् ।चिक्षेप निशितान्बाणान्राक्षसस्य महोरसि ॥ १४ ॥

Segmented

अभिमन्युः ततस् क्रुद्धो नवतिम् नत-पर्वन् चिक्षेप निशितान् बाणान् राक्षसस्य महा-उरसि

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
नवतिम् नवति pos=n,g=f,c=2,n=s
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s