Original

ततः शरसहस्रेण क्षिप्रकारी निशाचरः ।अर्जुनस्य सुतं संख्ये पीडयामास भारत ॥ १३ ॥

Segmented

ततः शर-सहस्रेण क्षिप्रकारी निशाचरः अर्जुनस्य सुतम् संख्ये पीडयामास भारत

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
क्षिप्रकारी क्षिप्रकारिन् pos=a,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
पीडयामास पीडय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s