Original

अलम्बुसोऽपि संक्रुद्धः कार्ष्णिं नवभिराशुगैः ।हृदि विव्याध वेगेन तोत्त्रैरिव महाद्विपम् ॥ १२ ॥

Segmented

अलम्बुसो ऽपि संक्रुद्धः कार्ष्णिम् नवभिः आशुगैः हृदि विव्याध वेगेन तोत्त्रैः इव महा-द्विपम्

Analysis

Word Lemma Parse
अलम्बुसो अलम्बुष pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
कार्ष्णिम् कार्ष्णि pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
हृदि हृद् pos=n,g=n,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
तोत्त्रैः तोत्त्र pos=n,g=n,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
द्विपम् द्विप pos=n,g=m,c=2,n=s