Original

ततः कार्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः ।आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याध पञ्चभिः ॥ ११ ॥

Segmented

ततः कार्ष्णिः महा-राज निशितैः सायकैः त्रिभिः आर्श्यशृङ्गिम् रणे विद्ध्वा पुनः विव्याध पञ्चभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कार्ष्णिः कार्ष्णि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
सायकैः सायक pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
आर्श्यशृङ्गिम् आर्श्यशृङ्गि pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
विद्ध्वा व्यध् pos=vi
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p