Original

ततः समेयतुः संख्ये त्वरितौ नरराक्षसौ ।रथाभ्यां रथिनां श्रेष्ठौ यथा वै देवदानवौ ।मायावी राक्षसश्रेष्ठो दिव्यास्त्रज्ञश्च फाल्गुनिः ॥ १० ॥

Segmented

ततः समेयतुः संख्ये त्वरितौ नर-राक्षसौ रथाभ्याम् रथिनाम् श्रेष्ठौ यथा वै देव-दानवौ मायावी राक्षस-श्रेष्ठः दिव्य-अस्त्र-ज्ञः च फाल्गुनिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
समेयतुः समे pos=v,p=3,n=d,l=lit
संख्ये संख्य pos=n,g=n,c=7,n=s
त्वरितौ त्वर् pos=va,g=m,c=1,n=d,f=part
नर नर pos=n,comp=y
राक्षसौ राक्षस pos=n,g=m,c=1,n=d
रथाभ्याम् रथ pos=n,g=m,c=3,n=d
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठौ श्रेष्ठ pos=a,g=m,c=1,n=d
यथा यथा pos=i
वै वै pos=i
देव देव pos=n,comp=y
दानवौ दानव pos=n,g=m,c=1,n=d
मायावी मायाविन् pos=a,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
फाल्गुनिः फाल्गुनि pos=n,g=m,c=1,n=s