Original

धृतराष्ट्र उवाच ।आर्जुनिं समरे शूरं विनिघ्नन्तं महारथम् ।अलम्बुसः कथं युद्धे प्रत्ययुध्यत संजय ॥ १ ॥

Segmented

धृतराष्ट्र उवाच आर्जुनिम् समरे शूरम् विनिघ्नन्तम् महा-रथम् अलम्बुसः कथम् युद्धे प्रत्ययुध्यत संजय

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आर्जुनिम् आर्जुनि pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
विनिघ्नन्तम् विनिहन् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
अलम्बुसः अलम्बुष pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रत्ययुध्यत प्रतियुध् pos=v,p=3,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s