Original

विद्राव्य सर्वसैन्यानि तावकानि नरोत्तमः ।अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् ॥ ९ ॥

Segmented

विद्राव्य सर्व-सैन्यानि तावकानि नर-उत्तमः अभिमन्युः स्थितो राजन् विधूमो ऽग्निः इव ज्वलन्

Analysis

Word Lemma Parse
विद्राव्य विद्रावय् pos=vi
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
तावकानि तावक pos=a,g=n,c=2,n=p
नर नर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
विधूमो विधूम pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part