Original

तेन विद्राव्यमाणानि तव सैन्यानि भारत ।त्रातारं नाध्यगच्छन्त पङ्के मग्ना इव द्विपाः ॥ ८ ॥

Segmented

तेन विद्राव्यमाणानि तव सैन्यानि भारत त्रातारम् न अध्यगच्छन्त पङ्के मग्ना इव द्विपाः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
विद्राव्यमाणानि विद्रावय् pos=va,g=n,c=1,n=p,f=part
तव त्वद् pos=n,g=,c=6,n=s
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s
त्रातारम् त्रातृ pos=n,g=m,c=2,n=s
pos=i
अध्यगच्छन्त अधिगम् pos=v,p=3,n=p,l=lan
पङ्के पङ्क pos=n,g=m,c=7,n=s
मग्ना मज्ज् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
द्विपाः द्विप pos=n,g=m,c=1,n=p