Original

तान्यनीकानि सौभद्रो द्रावयन्बह्वशोभत ।तूलराशिमिवाधूय मारुतः सर्वतोदिशम् ॥ ७ ॥

Segmented

तानि अनीकानि सौभद्रो द्रावयन् बहु अशोभत तूल-राशिम् इव आधूय मारुतः सर्वतोदिशम्

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
सौभद्रो सौभद्र pos=n,g=m,c=1,n=s
द्रावयन् द्रावय् pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,g=n,c=2,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan
तूल तूल pos=n,comp=y
राशिम् राशि pos=n,g=m,c=2,n=s
इव इव pos=i
आधूय आधू pos=vi
मारुतः मारुत pos=n,g=m,c=1,n=s
सर्वतोदिशम् सर्वतोदिशम् pos=i