Original

तस्य तत्कुर्वतः कर्म महत्संख्येऽद्भुतं नृपाः ।पूजयां चक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् ॥ ६ ॥

Segmented

तस्य तत् कुर्वतः कर्म महत् संख्ये ऽद्भुतम् नृपाः पूजयांचक्रिरे हृष्टाः प्रशशंसुः च फाल्गुनिम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
कुर्वतः कृ pos=va,g=m,c=6,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
ऽद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
नृपाः नृप pos=n,g=m,c=1,n=p
पूजयांचक्रिरे पूजय् pos=v,p=3,n=p,l=lit
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
pos=i
फाल्गुनिम् फाल्गुनि pos=n,g=m,c=2,n=s