Original

तयोः समागमो घोरो बभूव कटुकोदयः ।यथा देवासुरे युद्धे शक्रशम्बरयोरिव ॥ ५१ ॥

Segmented

तयोः समागमो घोरो बभूव कटुक-उदयः यथा देवासुरे युद्धे शक्र-शम्बरयोः इव

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समागमो समागम pos=n,g=m,c=1,n=s
घोरो घोर pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
कटुक कटुक pos=a,comp=y
उदयः उदय pos=n,g=m,c=1,n=s
यथा यथा pos=i
देवासुरे देवासुर pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
शक्र शक्र pos=n,comp=y
शम्बरयोः शम्बर pos=n,g=m,c=6,n=d
इव इव pos=i