Original

तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम् ।महाबलौ महाराज क्रोधसंरक्तलोचनौ ।परस्परमवेक्षेतां कालानलसमौ युधि ॥ ५० ॥

Segmented

तौ समेतौ महा-युद्धे क्रोध-दीप्तौ परस्परम् महा-बलौ महा-राज क्रोध-संरक्त-लोचनौ परस्परम् अवेक्षेताम् काल-अनल-समौ युधि

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
समेतौ समे pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
क्रोध क्रोध pos=n,comp=y
दीप्तौ दीप् pos=va,g=m,c=1,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनौ लोचन pos=n,g=m,c=1,n=d
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अवेक्षेताम् अवेक्ष् pos=v,p=3,n=d,l=lan
काल काल pos=n,comp=y
अनल अनल pos=n,comp=y
समौ सम pos=n,g=m,c=1,n=d
युधि युध् pos=n,g=f,c=7,n=s