Original

तयोः समभवद्युद्धं वृत्रवासवयोरिव ।ददृशुस्तावकाः सर्वे पाण्डवाश्च महारथाः ॥ ४९ ॥

Segmented

तयोः समभवद् युद्धम् वृत्र-वासवयोः इव ददृशुः तावकाः सर्वे पाण्डवाः च महा-रथाः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
वृत्र वृत्र pos=n,comp=y
वासवयोः वासव pos=n,g=m,c=6,n=d
इव इव pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
तावकाः तावक pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p