Original

विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः ।अभिदुद्राव वेगेन हन्तुकामो निशाचरः ॥ ४७ ॥

Segmented

विरथान् च महा-इष्वासान् कृत्वा तत्र स राक्षसः अभिदुद्राव वेगेन हन्तु-कामः निशाचरः

Analysis

Word Lemma Parse
विरथान् विरथ pos=a,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
कृत्वा कृ pos=vi
तत्र तत्र pos=i
तद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
हन्तु हन्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s