Original

एकैकं च त्रिभिर्बाणैराजघान स्मयन्निव ।अलम्बुसो रथोपस्थे नृत्यन्निव महारथः ॥ ४४ ॥

Segmented

एकैकम् च त्रिभिः बाणैः आजघान स्मयन्न् इव अलम्बुसो रथोपस्थे नृत्यन्न् इव महा-रथः

Analysis

Word Lemma Parse
एकैकम् एकैक pos=n,g=m,c=2,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अलम्बुसो अलम्बुष pos=n,g=m,c=1,n=s
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
नृत्यन्न् नृत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s