Original

सोऽतिविद्धो महाराज मुहूर्तमथ मारिष ।प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः ॥ ४२ ॥

Segmented

सो ऽतिविद्धो महा-राज मुहूर्तम् अथ मारिष प्रविवेश तमो दीर्घम् पीडितः तैः महा-रथैः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अथ अथ pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
तमो तमस् pos=n,g=n,c=2,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p