Original

स निर्भिन्नः शरैर्घोरैर्भुजगैः कोपितैरिव ।अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे ॥ ४१ ॥

Segmented

स निर्भिन्नः शरैः घोरैः भुजगैः कोपितैः इव अलम्बुसो भृशम् राजन् नाग-इन्द्रः इव चुक्रुधे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निर्भिन्नः निर्भिद् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
भुजगैः भुजग pos=n,g=m,c=3,n=p
कोपितैः कोपय् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
अलम्बुसो अलम्बुष pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
नाग नाग pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
चुक्रुधे क्रुध् pos=v,p=3,n=s,l=lit