Original

ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे ।विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः ॥ ४० ॥

Segmented

ततस् ते भ्रातरः पञ्च राक्षस-इन्द्रम् महा-आहवे विव्यधुः निशितैः बाणैः तपनीय-विभूषितैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
तपनीय तपनीय pos=n,comp=y
विभूषितैः विभूषय् pos=va,g=m,c=3,n=p,f=part