Original

यमदण्डोपमान्घोराञ्ज्वलनाशीविषोपमान् ।सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् ॥ ४ ॥

Segmented

यम-दण्ड-उपमान् घोराञ् ज्वलन-आशीविष-उपमान् सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान्

Analysis

Word Lemma Parse
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
घोराञ् घोर pos=a,g=m,c=2,n=p
ज्वलन ज्वलन pos=n,comp=y
आशीविष आशीविष pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
सायकान् सायक pos=n,g=m,c=2,n=p