Original

विषक्तैः स शरैश्चापि तपनीयपरिच्छदैः ।आर्श्यशृङ्गिर्बभौ राजन्दीप्तशृङ्ग इवाचलः ॥ ३९ ॥

Segmented

विषक्तैः स शरैः च अपि तपनीय-परिच्छदैः आर्श्यशृङ्गिः बभौ राजन् दीप्त-शृङ्गः इव अचलः

Analysis

Word Lemma Parse
विषक्तैः विषञ्ज् pos=va,g=m,c=3,n=p,f=part
pos=i
शरैः शर pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
तपनीय तपनीय pos=n,comp=y
परिच्छदैः परिच्छद pos=n,g=m,c=3,n=p
आर्श्यशृङ्गिः आर्श्यशृङ्गि pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
दीप्त दीप् pos=va,comp=y,f=part
शृङ्गः शृङ्ग pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s