Original

वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः ।यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः ॥ ३६ ॥

Segmented

वीर्यवत् ततस् तैः तु पीडितो राक्षस-उत्तमः यथा युग-क्षये घोरे चन्द्रमाः पञ्चभिः ग्रहैः

Analysis

Word Lemma Parse
वीर्यवत् वीर्यवत् pos=a,g=m,c=3,n=p
ततस् ततस् pos=i
तैः तद् pos=n,g=m,c=3,n=p
तु तु pos=i
पीडितो पीडय् pos=va,g=m,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
यथा यथा pos=i
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
घोरे घोर pos=a,g=m,c=7,n=s
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
ग्रहैः ग्रह pos=n,g=m,c=3,n=p