Original

ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः ।राक्षसं दुद्रुवुः सर्वे ग्रहाः पञ्च यथा रविम् ॥ ३५ ॥

Segmented

ते तु क्रुद्धा महा-इष्वासाः द्रौपदेयाः प्रहारिणः राक्षसम् दुद्रुवुः सर्वे ग्रहाः पञ्च यथा रविम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
दुद्रुवुः द्रु pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
यथा यथा pos=i
रविम् रवि pos=n,g=m,c=2,n=s