Original

तां प्रमृद्य ततः सेनां पद्मिनीं वारणो यथा ।ततोऽभिदुद्राव रणे द्रौपदेयान्महाबलान् ॥ ३४ ॥

Segmented

ताम् प्रमृद्य ततः सेनाम् पद्मिनीम् वारणो यथा ततो ऽभिदुद्राव रणे द्रौपदेयान् महा-बलान्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
प्रमृद्य प्रमृद् pos=vi
ततः ततस् pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
पद्मिनीम् पद्मिनी pos=n,g=f,c=2,n=s
वारणो वारण pos=n,g=m,c=1,n=s
यथा यथा pos=i
ततो ततस् pos=i
ऽभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p