Original

ततः शरसहस्रैस्तां पाण्डवानां महाचमूम् ।व्यद्रावयद्रणे रक्षो दर्शयद्वै पराक्रमम् ॥ ३२ ॥

Segmented

ततः शर-सहस्रैः ताम् पाण्डवानाम् महा-चमूम् व्यद्रावयद् रणे रक्षो दर्शयद् वै पराक्रमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
ताम् तद् pos=n,g=f,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
व्यद्रावयद् विद्रावय् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
रक्षो रक्षस् pos=n,g=n,c=1,n=s
दर्शयद् दर्शय् pos=va,g=n,c=1,n=s,f=part
वै वै pos=i
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s