Original

सा वध्यमाना समरे पाण्डवानां महाचमूः ।प्रत्युद्ययौ रणे रक्षो देवसेना यथा बलिम् ॥ ३० ॥

Segmented

सा वध्यमाना समरे पाण्डवानाम् महा-चमूः प्रत्युद्ययौ रणे रक्षो देव-सेना यथा बलिम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
वध्यमाना वध् pos=va,g=f,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
रक्षो रक्षस् pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
सेना सेना pos=n,g=f,c=1,n=s
यथा यथा pos=i
बलिम् बलि pos=n,g=m,c=2,n=s