Original

तेन मुक्ता रणे राजञ्शराः शत्रुनिबर्हणाः ।क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम् ॥ ३ ॥

Segmented

तेन मुक्ता रणे राजञ् शराः शत्रु-निबर्हणाः क्षत्रियान् अनयञ् शूरान् प्रेतराज-निवेशनम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शराः शर pos=n,g=m,c=1,n=p
शत्रु शत्रु pos=n,comp=y
निबर्हणाः निबर्हण pos=a,g=m,c=1,n=p
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
अनयञ् नी pos=v,p=3,n=p,l=lan
शूरान् शूर pos=n,g=m,c=2,n=p
प्रेतराज प्रेतराज pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s