Original

ततः स राक्षसः क्रुद्धः संप्राप्यैवार्जुनिं रणे ।नातिदूरे स्थितस्तस्य द्रावयामास वै चमूम् ॥ २९ ॥

Segmented

ततः स राक्षसः क्रुद्धः सम्प्राप्य एव आर्जुनि रणे न अति दूरे स्थितः तस्य द्रावयामास वै चमूम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सम्प्राप्य सम्प्राप् pos=vi
एव एव pos=i
आर्जुनि आर्जुनि pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
pos=i
अति अति pos=i
दूरे दूर pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
द्रावयामास द्रावय् pos=v,p=3,n=s,l=lit
वै वै pos=i
चमूम् चमू pos=n,g=f,c=2,n=s