Original

कार्ष्णिश्चापि मुदा युक्तः प्रगृहीतशरासनः ।नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् ॥ २८ ॥

Segmented

कार्ष्णि च अपि मुदा युक्तः प्रगृहीत-शरासनः नृत्यन्न् इव रथोपस्थे तद् रक्षः समुपाद्रवत्

Analysis

Word Lemma Parse
कार्ष्णि कार्ष्णि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
मुदा मुद् pos=n,g=f,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
शरासनः शरासन pos=n,g=m,c=1,n=s
नृत्यन्न् नृत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
तद् तद् pos=n,g=n,c=2,n=s
रक्षः रक्षस् pos=n,g=n,c=2,n=s
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan