Original

बहवश्च नरा राजंस्तस्य नादेन भीषिताः ।प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले ॥ २७ ॥

Segmented

बहवः च नरा राजन् तस्य नादेन भीषिताः प्रियान् प्राणान् परित्यज्य निपेतुः धरणी-तले

Analysis

Word Lemma Parse
बहवः बहु pos=a,g=m,c=1,n=p
pos=i
नरा नर pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
नादेन नाद pos=n,g=m,c=3,n=s
भीषिताः भीषित pos=a,g=m,c=1,n=p
प्रियान् प्रिय pos=a,g=m,c=2,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
परित्यज्य परित्यज् pos=vi
निपेतुः निपत् pos=v,p=3,n=p,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s