Original

स एवमुक्तो बलवान्राक्षसेन्द्रः प्रतापवान् ।प्रययौ समरे तूर्णं तव पुत्रस्य शासनात् ।नर्दमानो महानादं प्रावृषीव बलाहकः ॥ २५ ॥

Segmented

स एवम् उक्तो बलवान् राक्षस-इन्द्रः प्रतापवान् प्रययौ समरे तूर्णम् तव पुत्रस्य शासनात् नर्दमानो महा-नादम् प्रावृषि इव बलाहकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
बलवान् बलवत् pos=a,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
तूर्णम् तूर्णम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
नर्दमानो नर्द् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
बलाहकः बलाहक pos=n,g=m,c=1,n=s